DivanshuGeneralStudyPoint.in
  • Home
  • Hindi
  • RPSC
  • _Economy
  • _Constitution
  • _History
  • __Indian History
  • __Right Sidebar
  • _Geography
  • __Indian Geography
  • __Raj Geo
  • Mega Menu
  • Jobs
  • Youtube
  • TET
Homereet 2021

REET Level 1 2015 संस्कृतम्: भाषा - II

byDivanshuGS -June 12, 2021
0

 

 

REET Level 1 परीक्षा 2015 संस्कृत- भाषा-II

REET Level 1 2015 संस्कृतम्: भाषा - II

 

अत्र त्रिंशत प्रश्नानि सन्ति। सर्वे प्रश्नाः समाधेयाः। 

  

1. संस्कृतशिक्षणे किम् श्रव्यसाधनमुपयोगी नास्ति?

(1) आकाशवाणी (2) मानचित्रम्

(3) ग्रामोफोन (4) टेपरिकार्डर

उत्तर— 2

 

2. संस्कृत अध्यापकस्य अभिन्नं मित्रम् अस्ति—

(1) श्यामपट्टः (2) चार्ट:

(3) चित्रं (4) मानचित्र

उत्तर— 1

 

3. भाषाशिक्षणस्य महत्वपूर्णविशेषता अस्ति?

(1) व्याकरणस्य ज्ञानम् (2) व्यवहारज्ञानम्

(3) शुद्धोच्चारणम्  (4) विद्यार्थिनां रुचिः

उत्तर— 3

 

4. लिखितपरीक्षायां प्रश्नाः सन्ति?

(1) निबन्धात्मका: (2) लघूत्तरात्मका:

(3) वस्तुनिष्ठ प्रश्ना: (4) सर्वे

उत्तर— 4

 

5. निम्नांकितेषु अनुवादस्य प्रकारः नास्ति

(1) चित्रानुवाद: (2) अक्षरश: अनुवाद:

(3) तथ्यानुवाद: (4) छायानुवाद:

​उत्तर— 1

 

6. 'सर्व' शब्दस्य पुल्लिंगे बहुवचने रूपम् अस्ति

(1) सर्वा   (2) सर्वे

(3) सर्वाणि  (4) सर्वम्

उत्तर— 4

 

7. परिष्कारात्मकं शिक्षणम् अस्ति?

(1) उपचारात्मकम्  (2) व्यापकम्

(3) मौखिकम्  (4) विकल्पात्मकम्

उत्तर— 1

 

8. शिक्षणं भवेत् -

(1) संश्लेषणात् विश्लेषणम् प्रति

(2) कठिनात् कठिनं प्रति

(3) सरलात् कठिनं प्रति

(4) तर्कात् मनोविज्ञानं प्रति

उत्तर— 3

 

अधोलिखितम् अपठितम् गद्यांशम् आधारीकृत्य निम्नांकिताः प्रश्नाः (9-13) समाधेया:

 

मम विद्यालयः नगरस्य एकस्मिन् सुरम्ये स्थले स्थितः अस्ति।

प्राङ्गणस्य मध्ये एकं सुन्दरम् उद्यानम् वर्तते। अत्र अध्यापकानां सप्ततिः छात्राणां च सहस्त्रद्वयं वर्तते। अध्यापका: अतीव निपुणाः च सन्ति। शिक्षाक्षेत्रे अस्य ख्यातिः सम्पूर्णदेशे अस्ति। अतः दूरतः पठनाय

अत्र छात्रा: प्रवेशं लभन्ते। क्रीडाक्षेत्रे सदा प्रमुखं स्थानं प्रप्नोति। अहं गर्वितः भाग्यशाली च यः एतादृशे अत्युत्तमे विद्यालये शिक्षां लेभे।

 

9. 'मम' इत्यस्य का विभक्तिः?

(1) प्रथमा  (2) द्वितीया

(3) षष्ठी    (4) पञ्चमी

उत्तर— 3

 

10. 'शिक्षाक्षेत्रे' इत्यत्र समासविग्रहः अस्ति?

(1) शिक्षायाम् क्षेत्रे (2) शिक्षाम् क्षेत्रे

(3) शिक्षया क्षेत्रे (4) शिक्षाया: क्षेत्रे

उत्तर— 4

 

11. 'स्थितः' इत्यत्र कः प्रत्ययः वर्तते?

(1) स्था + क्तवतु प्रत्यय

(2) स्था + शतृ प्रत्यय

(3) स्था + क्त प्रत्यय

(4) स्थ् + इतः प्रत्यय

उत्तर— 3

 

12. 'अत्युत्तमे' पदे सन्धिविच्छेदः करणीयः

(1) अति + उत्तमे

(2) अत्य + उत्तमे

(3) अति + त्तमे

(4) अत्यु + त्तमे

उत्तर— 1

 

13. 'प्राप्नोति' इत्यत्र कः धातुः अस्ति?

(1) प्राप् धातु  (2) प्रप् धातु

(3) प्रपन् धातु  (4) आप् धातु

उत्तर— 4 

 

निम्नलिखित श्लोकम् आधारीकृत्य निम्नांकिता प्रश्नाः (14-18) समाधेया:

 

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नं गुप्तं धनम्

विद्या भोगकरी यशः सुखकरी, विद्या गुरूणां गुरूः।

विद्या बन्धुजनो विदेशगमने, विद्या परं दैवतम्,

विद्या राजसु पूज्यते, नहि धनं विद्याविहीनः पशुः।

 

14. 'प्रच्छन्नम्' अत्र कः प्रत्ययः प्रयुक्तः?

(1) शतृ (2) क्तः

(3) क्तवतु (4) ण्वुल्

उत्तर— 2

 

15.'यशः' इत्यत्र का विभक्तिः अस्ति?

(1) प्रथमा  (2) पञ्चमी

(3) सप्तमी  (4) षष्ठी

उत्तर— 1

 

16.'राजसु' शब्दस्य मूलशब्दः अस्ति

(1) राजा  (2) राज

(3) राजन् (4) राजस्

उत्तर— 3

 

17. 'विद्याविहीनः' इत्यत्र समासः कः?

(1) कर्मधारयः (2) तत्पुरुषः

(3) बहुव्रीहिः  (4) अव्ययीभावः

उत्तर— 2

 

18. 'गुरूणाम्' इत्यत्र का विभक्ति अस्ति?

(1) सप्तमी एकवचनम्

(2) षष्ठी एकवचनम्

(3) षष्ठी बहुवचनम्

(4) तृतीया बहुवचनम्

उत्तर— 3

 

19. ऋटुरषाणां........।

(1) कण्ठः  (2) कण्ठतालु

(3) जिह्वा   (4) मूर्धा

उत्तर— 4

 

20. 'ञ म् ङ् ण न्' व्यञ्जानानां उच्चारणस्थानम् कः वर्तते?

(1) नासिका  (2) मुखं

(3) जिह्वामूलम्  (4) कण्ठोष्ठम्

उत्तर— 1

 

21. वाक्यमिदं संशोधयत- 'बालकाः पुस्तकं रोचते।'

(1) बालकं पुस्तकं रोचते।

(2) बालकेन पुस्तकं रोचते।

(3)बालकाय पुस्तकं रोचते

(4) बालकस्य पुस्तकं रोचते।

उत्तर— 3

 

22. 'स: गृहम् गच्छति' वाक्यस्यास्य वाच्यपरिवर्तनं कुरुत

(1) तेन गृहम् गम्यते  (2) तया गृहम् गच्छते

(3) तेन गृहम् गच्छति (4) तेन गृहे गम्यते

उत्तर— 1

 

23. निम्नलिखितसूक्तेः समुचितपदेन रिक्त स्थानं पूरयत:

 

दुर्बलस्य......... राजा।

(1) जन  (2) बलम्

(3) धनम् (4) धर्मस्

उत्तर— 2

 

24. संस्कृतशिक्षणस्य प्रमुखोद्देश्यमस्ति

(1) बोधात्मकम् (2) ज्ञानात्मकम्

(3) रचनात्मकम् (4) सर्वा:

उत्तर— 4

 

25. बाह्यप्रयत्नानि सन्ति

(1) पञ्च (2) एकादश

(3) सप्त  (4) चत्वारि

उत्तर— 2

 

26. निबन्धात्मक परीक्षापेक्षया विश्वसनीया का परीक्षा?

(1) साक्षात्कारपरीक्षा

(2) मौखिक परीक्षा

(3) वस्तुनिष्ठपरीक्षा

(4) लिखित परीक्षा

उत्तर— 3

 

27. 'अष्टाध्यायी' इति पाणिनीयग्रन्थे अभ्यासा: सन्ति

(1) सप्तः (2) सपादसप्तः

(3) दश: (4) अष्ट

उत्तर— 4

 

28. 'य' कारस्य उच्चारणस्थानं किम्?

(1) तालु  (2) कण्ठोष्ठ

(3) ओष्ठ  (4) मूर्धा

उत्तर— 1

 

29. स्वाध्यायप्रणाल्या: सोपानानि सन्ति

(1) नियोजनम्  (2) क्रियान्वयम्

(3) मूल्यांकनम्  (4) सर्वाणि

उत्तर— 4

 

30. संस्कृतभाषाकौशलस्य प्रथमकौशलम् अस्ति

(1) पठनम्   (2) लेखनम्

(3) श्रवणम्   (4) सम्भाषणम्

उत्तर— 3

Tags: reet 2021
  • Facebook
  • Twitter
You may like these posts
Post a Comment (0)
Previous Post Next Post
Responsive Advertisement

Popular Posts

Hindi

हिंदी निबन्ध का उद्भव और विकास

भारतेन्दु युगीन काव्य की प्रमुख प्रवृत्तियां

प्रधानमंत्री ने राजस्थान की विभिन्न पंचायतों को किया पुरस्कृत

Geography

Comments

Main Tags

  • Aaj Ka Itihas
  • Bal Vikas
  • Computer
  • Earn Money

Categories

  • BSTC (2)
  • Bharat_UNESCO (1)
  • Exam Alert (26)

Tags

  • Biology
  • Haryana SSC
  • RAS Main Exam
  • RSMSSB
  • ras pre

Featured post

सातवाहन वंश का कौन-सा शासक व्यापार और जलयात्रा का प्रेमी था?

DivanshuGS- February 15, 2025

Categories

  • 1st grade (29)
  • 2nd Grade Hindi (6)
  • 2nd Grade SST (31)
  • Bal Vikas (1)
  • Current Affairs (128)
  • JPSC (5)

Online टेस्ट दें और परखें अपना सामान्य ज्ञान

DivanshuGeneralStudyPoint.in

टेस्ट में भाग लेने के लिए क्लिक करें

आगामी परीक्षाओं का सिलेबस पढ़ें

  • 2nd Grade Teacher S St
  • राजस्थान पुलिस कॉन्स्टेबल भर्ती एवं सिलेबस
  • भूगोल के महत्वपूर्ण टॉपिक
  • RAS 2023 सिलेबस
  • संगणक COMPUTER के पदों पर सीधी भर्ती परीक्षा SYLLABUS
  • REET के महत्वपूर्ण टॉपिक और हल प्रश्नपत्र
  • 2nd Grade हिन्दी साहित्य
  • ग्राम विकास अधिकारी सीधी भर्ती 2021
  • विद्युत विभाग: Technical Helper-III सिलेबस
  • राजस्थान कृषि पर्यवेक्षक सीधी भर्ती परीक्षा-2021 का विस्तृत सिलेबस
  • इतिहास
  • अर्थशास्त्र Economy
  • विज्ञान के महत्वपूर्ण टॉपिक एवं वस्तुनिष्ठ प्रश्न
  • छत्तीसगढ़ राज्य सेवा प्रारंभिक एवं मुख्य परीक्षा सिलेबस
DivanshuGeneralStudyPoint.in

About Us

विभिन्न प्रतियोगी परीक्षाओं के लिए भारत एवं विश्व का सामान्य अध्ययन, विभिन्न राज्यों में होने वाली प्रतियोगी परीक्षाओं के लिए स्थानीय इतिहास, भूगोल, अर्थशास्त्र, करेंट अफेयर्स आदि की उपयोगी विषय वस्तु उपलब्ध करवाना ताकि परीक्षार्थी ias, ras, teacher, ctet, 1st grade अध्यापक, रेलवे, एसएससी आदि के लिए मुफ्त तैयारी कर सके।

Design by - Blogger Templates
  • Home
  • About
  • Contact Us
  • RTL Version

Our website uses cookies to improve your experience. Learn more

Ok

Contact Form