REET Level 1 2015 संस्कृतम्: भाषा - I

 

रीट लेवल प्रथम 2015 संस्कृत भाषा - I

अत्र त्रिंशत प्रश्नानि सन्ति। सर्वे प्रश्नाः समाधेयाः।


1. शिक्षणमूल्यांकनस्य कति भेदाः सन्ति? 

(1) त्रयः    (2) पञ्च

(3) चत्वारः  (4) षट्

उत्तर— 3


2. अनुवादशिक्षणस्योद्देश्यमस्ति

(1) छात्रेषु संस्कृत लेखनस्य योग्यतोत्पादनम्।

(2) छात्राणां शब्दभण्डारस्य अभिवर्धनम्।

(3) शब्दकोषस्य वृद्धिः भवति।

(4) सर्वमपि

उत्तर— 4


3. उपचारात्मकं शिक्षणं भवति -

(1) छात्राणाम् त्रुटिनिवारणार्थम्

(2) पठनस्य अभ्यासः

(3) लेखनकलासु निपुणता

(4) सर्वमपि

उत्तर— 4


4. चतुर्विधभाषाकौशलानाम् क्रमनिर्धारणम् अस्ति

(1) श्रवणं, भाषणं, पठनम्, लेखनम्

(2) भाषणं, लेखनम्, पठनम्, श्रवणम्

(3) पठनम्, भाषणम्, श्रवणम्, लेखनम्

(4) लेखनम्, पठनम्, भाषणम्, श्रवणम्

उत्तर— 1


5. संस्कृतमूल्यांकनस्य हेतोः प्रश्नाः भवेयुः -

(1) निबन्धनात्मका: (2) लघूत्तरात्मका:

(3) अतिलघूत्तरात्मका: (4) समन्विताः

उत्तर— 4


6. कः प्रयोगः शुद्धः?

(1) अलं हसिताय  (2) अलं हसितेन

(3) अलं हसित (4) अलं हसितस्य

उत्तर— 2


7. 'मनोरथः' इत्यत्र सन्धिविच्छेदः कः अस्ति?

(1) मन + रथ: (2) मनु + रथ:

(3) मनस् + रथ: (4) मनो: + रथ:

उत्तर— 3


8. शुद्धं पदम् अस्ति?

(1) अन्तर्राष्ट्रियम्   (2) अन्तराष्ट्रीयम्

(3) आन्ताराष्ट्रयम्  (4) अन्ताराष्ट्रियम्

उत्तर— 4


9. लेखनकलायाः अत्यधिकं महत्वं वर्तते

(1) मञ्चेषु  (2) नाट्यस्थलेषु

(3) गृहेषु  (4) विद्यालयेषु

उत्तर— 4


निम्नलिखितम् अपठितं गद्यांशं आधारीकृत्य निम्नलिखित व्याकरण सम्बन्धिताः प्रश्ना: (10-14) समाधेया:


संस्कृतभाषा जगतः सर्वासु भाषासु प्राचीनतमा, सर्वोत्कृष्ट साहित्यसंयुक्ता च वर्तते। अनन्तानन्तवर्षेषु व्यपगतेष्वपि अस्याः माधुर्यम, उदारत्वं च नाद्यापि विकृतम्। पाश्चात्यदेशीया विचारशीला: कोलहार्न-मैक्समूलर-मैकडोनाल्ड कीथादयः विद्वांसः संस्कृतभाषायाः प्रशंसामकुर्वन्। सर्वासामार्यभाषाणाम् उत्पत्तिः अद्य एवं बभूव। पुरा सर्वे जनाः संस्कृतभाषायैवाभाषन्त। अतः सर्वमपि प्राकृत साहित्यं संस्कृतभाषायामेव उपलभ्यते सर्वे प्राचीनतमाः ग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। वेदेषु मानवकर्त्तव्याकर्त्तव्ययोः सम्यक् निर्धारणमस्ति। संस्कृतसाहित्यं भारतस्य गौरवं उद्घोषयति। समस्तं देशं च एकतासूत्रे बहनाति। अस्य साहित्यस्य प्रचार प्रसारश्च नितान्तं लाभप्रदः एतज्ज्ञानविहीनस्तु पशुरेव।


10. 'जगतः' इत्यत्र का विभक्तिः?

(1) प्रथमा  (2) षष्ठी

(3) सप्तमी (4) तृतीया

उत्तर— 2


11. 'व्यपगतेष्वपि' इत्यत्र काः सन्धिः?

(1) यणसन्धि:  (2) विसर्गसन्धिः

(3) वृद्धिसन्धिः (4) पररूपसन्धिः

उत्तर— 1


12. "विकृतम्" इत्यत्र कः प्रत्ययः?

(1) क्तवतु (2) क्त्वा

(3) क्त   (4) ण्वुल

उत्तर— 3


13. संस्कृतभाषायां कति वेदाः सन्ति?

(1) सप्त  (2) पञ्च

(3) दश (4) चत्वार

उत्तर— 4


14. 'एकतासूत्रे' इत्यत्र समासविग्रहः कः अस्ति?

(1) एकताया: सूत्रे (2) एकता सूत्रे

(3) एकताम् सूत्रे (4) एकस्मिन् सूत्रे

उत्तर— 1


अधोलिखित गद्यांशं आधारीकृत्य निम्नलिखिताः प्रश्ना: (15-19) समाधेया:


भारतवर्षः एकः महान् देशः वर्तते अस्मिन् देशे अनेके प्रदेशाः सन्ति तेषु राजस्थान प्रदेशोऽपि एकः वर्तते। अयं प्रदेशः मूलतः विविधराज्ञां स्थली वर्तते स्वतन्त्रताप्राप्तिपश्चात् तेषां एकीकरणम् अभवत्। अस्मिन एकीकरणे पटेल महोदयस्य महत्वपूर्ण आसीत्। साम्प्रतं राजस्थानप्रदेश: एकं राज्यं वर्तते। अस्य राजधानी जयपुरम् अस्ति। राजस्थान प्रदेशस्य काश्चन एतादृश्य विशेषताः सन्ति या खलु अन्यत्र न लभन्ते। अस्य प्रदेशस्य भूमि: वीराणां वीरांगनानां च जननी वर्तते। साम्प्रतं शिक्षाक्षेत्रे राजस्थानप्रदेशः उन्नतिपथमारूढ़ो वर्तते। अत्र छात्राणां कृते उच्च शिक्षायाः उत्तमा व्यवस्था वर्तते। अ

अनेकानि रमणीयानि स्थानानि वर्तन्ते। अस्य भाषा राजस्थानी वर्तते। अत्रत्या संस्कृतिः सर्वत्र प्रसिद्धा।


15. "राज्ञाम्" इत्यत्र का विभक्तिः अस्ति?

(1) सप्तमी बहुवचनम्

(2) षष्ठी बहुवचनम्

(3) पञ्चमी बहुवचनम्

(4) चतुर्थी बहुवचनम्

उत्तर— 2


16. 'अभवत्' इति पदं कस्मिन् लकारे प्रयुक्तमस्ति?

(1) लट्लकारे (2) लोट् लकारे

(3) लङ्लकारे (4) विधिलिङ्लकारे

उत्तर— 3


17. 'वीराणाम्' इत्यस्य विलोमशब्दः कः अस्ति?

(1) वीरांगनानाम् (2) वीरान्

(3) वीराणि (4) वीरेषु

उत्तर— 1


18. 'छात्राणां कृते' इति पदस्य पर्यायः अस्ति।

(1) छात्रेषु  (2) छात्राय

(3) छात्र कृते (4) छात्रान्

उत्तर— 3


19. 'अत्र अनेकानि रमणीयानि स्थानानि वर्तन्ते' वाक्यस्य लोट्लकारे परिवर्तितम् रूपम् अस्ति।

(1) अत्र अनेकानि रमणीयानि स्थानानि सन्ति

(2) अत्र अनेकानि रमणीयानि स्थानानि आसीत्

(3) अत्र अनेकानि रमणीयानि स्थानानि वर्तन्ताम्।

(4) अत्र अनेकानि रमणीयानि स्थानानि भविष्यन्ति ।

उत्तर— 3


20. हरि वैकुण्ठ में रहते हैं। - संस्कृते अनुवादं कुरुत

(1) हरि वैकुण्ठम् अधिवसति (2) हरिः वैकुण्ठम् वसति

(3) हरि: वैकुण्ठे अधिवसति (4) हरि वैकुण्ठे उपवसति

उत्तर— 1


21. सः पत्रम् लिखति। वाक्यस्यास्य वाच्यपरिवर्तन कुरुत

(1) स: पत्रेण लिखति

(2) तेन पत्रम् लिख्यते

(3) तेन पत्रम् लिखति

(4) स: पत्रम् लिख्यते

उत्तर— 2


22. निम्नांकितेषु शुद्धं वाक्यम् अस्ति।

(1) सः ईश्वरं नमति

(2) सः ईश्वराय: नमस्करोति

(3) सः ईश्वरस्य नमस्करोति 

(4) सः ईश्वरेण नमस्करोति

उत्तर— 1


23. निम्नसूक्ते: मूलरूपमस्ति।

(1) अहितं मनोहारि च सुलभं वचः

(2) हितं मनोहारि च सुलभं वचः

(3) अहितं मनोहारि च दुर्लभं वचः

(4) हितं मनोहारिं च दुर्लभं वचः

उत्तर— 4


24. 'बलि से पृथिवी मांगता है' वाक्यस्य अनुवादं अस्ति

(1) बले: वसुधां याचति।

(2) बलिं याचते वसुधाम्

(3) बलिं याचते वसुधा

(4) बलिन् याचते वसुधा

उत्तर— 2


25. संस्कृतभाषाशिक्षणस्य प्रथमं कौशलं विद्यते

(1) श्रवणं (2) पठनम्

(3) सम्भाषणम् (4) लेखनम्

उत्तर— 1


26. नाटकपाठयोजनायाम् शिक्षकः रंगमंचे कारयति?

(1) पाठनम्

(2) अभिनय

(3) लेखनम्

(4) वाचनम्

उत्तर— 2


27. 'अभिज्ञानशाकुन्तलम्' किम् अस्ति?

(1) नाटकम् (2) महाकाव्यम्

(3) खण्डकाव्यम् (4) कथा

उत्तर— 1


28. कथाश्रवणे अनावश्यकम् वर्तते?

(1) कथा श्रवणम् (2) सरल भाषा

(3) कथायाः मुख्यविशेषता (4) पुस्तकस्य प्रयोगः

उत्तर— 4


29. निम्नांकितेषु शब्देषु उपसर्गरहितः शब्दः अस्ति?

(1) अनुराग: (2) पराग:

(3) विरागः (4) संलाप:

उत्तर— 2


30. संस्कृतशिक्षणस्यप्राचीनपद्धतेः, मुख्योद्देश्यमस्ति

(1) भारतीय संस्कृते: परिचयः।

(2) स्वाध्यायं प्रति छात्राणां अभिरूच्युत्पादनम्।

(3) शुद्धोच्चारणस्य सामर्थ्यप्रदाने।

(4) सर्वे

उत्तर— 4




Post a Comment

0 Comments