रीट लेवल प्रथम 2017 संस्कृत भाषा - I

 

रीट लेवल प्रथम 2017 संस्कृत भाषा - I



संस्कृतम् : भाषा - I

 

1. छात्र अध्यापक से पढ़ते हैं। इत्यस्य संस्कृतेन अनुवादं कुरुत

(1) छात्रा: अध्यापकं पठति

(2) छात्रा: अध्यापकेन पठन्ति

(3) छात्रा: अध्यापकात् पठन्ति

(4) छात्रा: अध्यापकस्य पठन्ति

उत्तर— 2

 

2. 'माता भोजनं पचति" अस्य वाक्यस्य वाच्यपरिवर्तनं कुरुत

(1) मातया भोजनं पच्यते

(2) मात्रेण भोजनं पच्यते

(3) मातु: भोजनं पच्यते

(4) मात्रा भोजनं पच्यते

उत्तर— 4

 

3. '' कारस्य उच्चारणस्थानं विद्यते?

(1) कण्ठतालु: (2) दन्तोष्ठम्

(3) कण्ठोष्ठम् (4) ओष्ठौ

उत्तर— 2

 

4. मूर्धास्थानीयः वर्णः वर्तते

(1) ऋवर्ण:  (2) पवर्ण:

(3) अवर्ण: (4) स-वर्ण:

उत्तर— 1

 

5. वाक्यमिदं संशोधयत

'नृपः खलाय शतं दण्डयति'

(1) नृपः खलात् शतं दण्डयति।

(2) नृपः खलौ शतेन दण्डयति।

(3) नृपः खलं शतं दण्डयति।

(4) नृपेण खलं शतं दण्डयति।

उत्तर— 3

 

6. संस्कृतभाषाशिक्षणानां विकासः भवति -

(1) कौशलै: (2) नाटकैः

(3) पठनैः (4) दर्शनैः

उत्तर— 1

 

7. बालकेषु कल्पनाशक्तेः विकासः भवति।

(1) कक्षानायकविधिना (2) कथाकथनविधिना

(3) भाषणविधिना (4) वादविवादविधिना

उत्तर— 2

 

8. संस्कृतभाषाशिक्षणे अनुवादविधिः कः उच्यते?

(1) सूत्रविधिः  (2) व्याकरणविधि:

(3) भण्डारकरविधि: (4) पारायणविधि:

उत्तर— 2

 

9. कुशाग्रसामान्यमंदबुद्धिछात्राणां कृते क: सिद्धांत: समुपयुक्त:?

(1) वैयक्तिभिन्नताया: सिद्धांत:

(2) अनुपातक्रमयोश्च सिद्धांत:

(3) समवाय सिद्धांत:

(4) मौखिक कार्यस्य सिद्धांत:

उत्तर— 1

 

10. संस्कृतभाषाशिक्षणे प्रथमं मौखिककार्यं तत: लिखितकार्यं च भवेत्।

इत्यत्र संस्कृतभाषाशिक्षणसिद्धांत: क:?

(1) रुचे: सिद्धांत: (2) बहुमुखी सिद्धान्त:

(3) अनुपातस्य क्रमस्य च सिद्धान्तः (4) सक्रियतायाः सिद्धान्तः

उत्तर— 3

 

11. पूर्वज्ञानात् परं नवीनं ज्ञानं प्रदेयम् इत्यत्र शिक्षणसिद्धान्तस्य किं सूत्रम्?

(1) सूक्ष्मात् स्थूलं प्रति (2) ज्ञातादज्ञातं प्रति

(3) संश्लेषणात् विश्लेषणं प्रति (4) कठिनात् सरलं प्रति

उत्तर— 2

 

12. "गुरुमुखम्" इति साधनं विद्यते

(1) भाषणकौशलस्य (2) श्रवणकौशलस्य

(3) लेखनकौशलस्य (4) पठनकौशलस्य

उत्तर— 2

 

13. संस्कृताध्यापनस्य श्रव्यदृश्यसाधनं विद्यते

(1) प्रतिकृति: (2) श्यामपट्टः

(3) दूरदर्शनम् (4) ध्वन्यभिलेख:

उत्तर— 3

 

14. संस्कृतभाषाशिक्षणसमये नगरस्य भौगोलिकी स्थितिमवगन्तुं कस्य अधिगमसाधनस्य प्रयोगः कर्तुं शक्यते?

(1) मानचित्रस्य (2) रेखाचित्रस्य

(3) पत्रकस्य  (4) श्यामपट्टस्य

उत्तर— 1

 

15. पाठ्यपुस्तकस्य स्थानं शिक्षणे महत्त्वपूर्ण विद्यते -

(1) बालकानां ज्ञानस्य सीमाया: विस्ताराय

(2) व्यावहारिकज्ञानस्य सम्पादनाय

(3) छात्रेषु स्वाध्यायं प्रति रुच्युत्पादनाय

(4) उपर्युक्तानां सर्वेषाम् उद्देश्यानां सम्पादनाय

उत्तर— 4

 

16. शिक्षणविधीनां समीकरणे शिक्षास्तरस्य उन्नतिकरणे च सहायकं भवति

(1) पाठ्यपुस्तकम्  (2) मूल्यांकनम्

(3) गृहकार्यम्    (4) अध्यापनम्

उत्तर— 4

 

17. छात्राणां गृहकार्यस्य मूल्यांकनं भवितुं शक्नोति

(1) बाह्यमूल्यांकन  (2) साक्षात्कारेण

(3) आन्तरिकमूल्यांकनेन (4) सम्भाषणेन

उत्तर— 3

 

18. शलाकापरीक्षा भवति

(1) मौखिकान्तर्गता

(2) लिखितान्तर्गता

(3) उभयान्तर्गता

(4) प्रश्नान्तर्गता

उत्तर— 1

 

19. छात्राणां दैनिककार्याणां सर्वासां परीक्षाणां च मूल्यांकनं भवेत

(1) आंतरिक मूल्यांकनेन  (2) बाह्यमूल्यांकनेन

(3) सततमूल्यांकनेन  (4) परीक्षया

उत्तर— 3

 

20. संस्कृते मौखिकपरीक्षया कस्य कौशलस्य मूल्यांकनं कर्तुं न शक्यते?

(1) श्रवणस्य (2) पठनस्य

(3) भाषणस्य (4) लेखनस्य

उत्तर— 4

 

अधोलिखितम् अपठितं गद्यांशम् आधारीकृत्य प्रश्ना: (21-25) समाधेया:

 

अस्माकं तु निश्चितं मतं यत् संस्कृतभाषैव विश्वभाषापदमर्हति।

जगति या अपि संस्कृत-प्राकृत-लेटिन-ग्रीक-इंग्लिशाद्याः भाषा: तत्र देशेषु प्रचलिताः दृश्यन्ते तासु संस्कृतभाषैव सौष्ठवे सारल्ये, माधुर्ये च श्रेष्ठा। कास्यामपि अन्यस्यां भाषायां न तादृक् सर्वाङ्गपूर्ण व्याकरणं यादृक संस्कृतभाषायां, न च तादृशी वैज्ञानिकी लिपिः यादृशी संस्कृतभाषायाम्।

 

21. 'अस्माकम्' इत्यत्र का विभक्तिः ?

(1) प्रथमा (2) षष्ठी

(3) तृतीया  (4) चतुर्थी

उत्तर— 2

 

22. 'संस्कृतभाषैव' इत्यत्र संधिविच्छेदः करणीयः

(1) संस्कृतभाषा + ऐव

(2) संस्कृतभाषे + एव

(3) संस्कृतभाषा + एव

(4) संस्कृतभाषा + इव

उत्तर— 3

 

23. 'संस्कृतभाषायां ये वैज्ञानिकी लिपिः विद्यतेः' अत्र वाक्ये विशेषणपदं लिखत

(1) संस्कृतभाषायाम् (2) विद्यते

(3) लिपि: (4) वैज्ञानिकी

उत्तर— 3

 

24. व्याकरणम्" इत्यत्र कः प्रत्ययः?

(1) ल्युट्  (2) ल्यु

(3) क्त  (4) क्तवतु

उत्तर— 1

 

25. "विश्वभाषा" इत्यत्र समासविग्रहः वर्तते

(1) विश्व: भाषा

(2) विश्वस्य भाषा

(3) विश्वास: भाषा

(4) विश्वं भाषा

उत्तर— 2

 

निम्नलिखित श्लोकस् आधारीकृत्य निम्नांकिता प्रश्नाः (26-30) समाधेया:

 

भवन्ति नम्रास्तरवः फलोद्गमै,

नवाम्बुभिर्दूरविलम्बिनो घनाः

अनुद्धताः सत्पुरुषाः समृद्धिभिः

स्वभाव एवैष परोपकारिणाम्।।

 

26. "सत्पुरुषाः" इत्यत्र कः समासः?

(1) कर्मधारयः (2) बहुव्रीहिः

(3) द्वंद्व:  (4) अव्ययीभावः

उत्तर— 1

 

27. 'एवैष' इत्यत्र कः सन्धिः ?

(1) गुणसन्धिः (2) वृद्धिसन्धिः

(3) दीर्घसन्धि:  (4) अयादिसन्धिः

उत्तर— 2

 

28. अस्मिन् श्लोके किं छन्दः प्रयुक्तम्

(1) द्रुतविलम्बितम्

(2) उपजाति:

(3) वंशस्थम्

(4) भुजङ्गप्रयातम्

उत्तर— 3

 

29."भवति नम्नास्तरवः फलोद्गमैः" इत्यत्र विशेष्यपदं किम्?

(1) भवन्ति (2) नम्रा

(3) फलोद्गमैः  (4) तरव:

उत्तर— 4

 

30."अनुद्धताः" इत्यत्र कः प्रत्ययः?

(1) क्तवतु (2) क्त

(3) तव्यत् (4) शतृ

उत्तर— 2

Post a Comment

0 Comments